Declension table of ?viyogabāhya

Deva

NeuterSingularDualPlural
Nominativeviyogabāhyam viyogabāhye viyogabāhyāni
Vocativeviyogabāhya viyogabāhye viyogabāhyāni
Accusativeviyogabāhyam viyogabāhye viyogabāhyāni
Instrumentalviyogabāhyena viyogabāhyābhyām viyogabāhyaiḥ
Dativeviyogabāhyāya viyogabāhyābhyām viyogabāhyebhyaḥ
Ablativeviyogabāhyāt viyogabāhyābhyām viyogabāhyebhyaḥ
Genitiveviyogabāhyasya viyogabāhyayoḥ viyogabāhyānām
Locativeviyogabāhye viyogabāhyayoḥ viyogabāhyeṣu

Compound viyogabāhya -

Adverb -viyogabāhyam -viyogabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria