Declension table of ?viyogabāhya

Deva

MasculineSingularDualPlural
Nominativeviyogabāhyaḥ viyogabāhyau viyogabāhyāḥ
Vocativeviyogabāhya viyogabāhyau viyogabāhyāḥ
Accusativeviyogabāhyam viyogabāhyau viyogabāhyān
Instrumentalviyogabāhyena viyogabāhyābhyām viyogabāhyaiḥ viyogabāhyebhiḥ
Dativeviyogabāhyāya viyogabāhyābhyām viyogabāhyebhyaḥ
Ablativeviyogabāhyāt viyogabāhyābhyām viyogabāhyebhyaḥ
Genitiveviyogabāhyasya viyogabāhyayoḥ viyogabāhyānām
Locativeviyogabāhye viyogabāhyayoḥ viyogabāhyeṣu

Compound viyogabāhya -

Adverb -viyogabāhyam -viyogabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria