Declension table of ?viyogāvasānatva

Deva

NeuterSingularDualPlural
Nominativeviyogāvasānatvam viyogāvasānatve viyogāvasānatvāni
Vocativeviyogāvasānatva viyogāvasānatve viyogāvasānatvāni
Accusativeviyogāvasānatvam viyogāvasānatve viyogāvasānatvāni
Instrumentalviyogāvasānatvena viyogāvasānatvābhyām viyogāvasānatvaiḥ
Dativeviyogāvasānatvāya viyogāvasānatvābhyām viyogāvasānatvebhyaḥ
Ablativeviyogāvasānatvāt viyogāvasānatvābhyām viyogāvasānatvebhyaḥ
Genitiveviyogāvasānatvasya viyogāvasānatvayoḥ viyogāvasānatvānām
Locativeviyogāvasānatve viyogāvasānatvayoḥ viyogāvasānatveṣu

Compound viyogāvasānatva -

Adverb -viyogāvasānatvam -viyogāvasānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria