Declension table of ?viyogāvasāna

Deva

MasculineSingularDualPlural
Nominativeviyogāvasānaḥ viyogāvasānau viyogāvasānāḥ
Vocativeviyogāvasāna viyogāvasānau viyogāvasānāḥ
Accusativeviyogāvasānam viyogāvasānau viyogāvasānān
Instrumentalviyogāvasānena viyogāvasānābhyām viyogāvasānaiḥ viyogāvasānebhiḥ
Dativeviyogāvasānāya viyogāvasānābhyām viyogāvasānebhyaḥ
Ablativeviyogāvasānāt viyogāvasānābhyām viyogāvasānebhyaḥ
Genitiveviyogāvasānasya viyogāvasānayoḥ viyogāvasānānām
Locativeviyogāvasāne viyogāvasānayoḥ viyogāvasāneṣu

Compound viyogāvasāna -

Adverb -viyogāvasānam -viyogāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria