Declension table of ?viyodha

Deva

NeuterSingularDualPlural
Nominativeviyodham viyodhe viyodhāni
Vocativeviyodha viyodhe viyodhāni
Accusativeviyodham viyodhe viyodhāni
Instrumentalviyodhena viyodhābhyām viyodhaiḥ
Dativeviyodhāya viyodhābhyām viyodhebhyaḥ
Ablativeviyodhāt viyodhābhyām viyodhebhyaḥ
Genitiveviyodhasya viyodhayoḥ viyodhānām
Locativeviyodhe viyodhayoḥ viyodheṣu

Compound viyodha -

Adverb -viyodham -viyodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria