Declension table of ?viyodha

Deva

MasculineSingularDualPlural
Nominativeviyodhaḥ viyodhau viyodhāḥ
Vocativeviyodha viyodhau viyodhāḥ
Accusativeviyodham viyodhau viyodhān
Instrumentalviyodhena viyodhābhyām viyodhaiḥ viyodhebhiḥ
Dativeviyodhāya viyodhābhyām viyodhebhyaḥ
Ablativeviyodhāt viyodhābhyām viyodhebhyaḥ
Genitiveviyodhasya viyodhayoḥ viyodhānām
Locativeviyodhe viyodhayoḥ viyodheṣu

Compound viyodha -

Adverb -viyodham -viyodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria