Declension table of ?viyava

Deva

MasculineSingularDualPlural
Nominativeviyavaḥ viyavau viyavāḥ
Vocativeviyava viyavau viyavāḥ
Accusativeviyavam viyavau viyavān
Instrumentalviyavena viyavābhyām viyavaiḥ viyavebhiḥ
Dativeviyavāya viyavābhyām viyavebhyaḥ
Ablativeviyavāt viyavābhyām viyavebhyaḥ
Genitiveviyavasya viyavayoḥ viyavānām
Locativeviyave viyavayoḥ viyaveṣu

Compound viyava -

Adverb -viyavam -viyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria