Declension table of ?viyatstha

Deva

NeuterSingularDualPlural
Nominativeviyatstham viyatsthe viyatsthāni
Vocativeviyatstha viyatsthe viyatsthāni
Accusativeviyatstham viyatsthe viyatsthāni
Instrumentalviyatsthena viyatsthābhyām viyatsthaiḥ
Dativeviyatsthāya viyatsthābhyām viyatsthebhyaḥ
Ablativeviyatsthāt viyatsthābhyām viyatsthebhyaḥ
Genitiveviyatsthasya viyatsthayoḥ viyatsthānām
Locativeviyatsthe viyatsthayoḥ viyatstheṣu

Compound viyatstha -

Adverb -viyatstham -viyatsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria