Declension table of ?viyatstha

Deva

MasculineSingularDualPlural
Nominativeviyatsthaḥ viyatsthau viyatsthāḥ
Vocativeviyatstha viyatsthau viyatsthāḥ
Accusativeviyatstham viyatsthau viyatsthān
Instrumentalviyatsthena viyatsthābhyām viyatsthaiḥ viyatsthebhiḥ
Dativeviyatsthāya viyatsthābhyām viyatsthebhyaḥ
Ablativeviyatsthāt viyatsthābhyām viyatsthebhyaḥ
Genitiveviyatsthasya viyatsthayoḥ viyatsthānām
Locativeviyatsthe viyatsthayoḥ viyatstheṣu

Compound viyatstha -

Adverb -viyatstham -viyatsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria