Declension table of ?viyatpatha

Deva

MasculineSingularDualPlural
Nominativeviyatpathaḥ viyatpathau viyatpathāḥ
Vocativeviyatpatha viyatpathau viyatpathāḥ
Accusativeviyatpatham viyatpathau viyatpathān
Instrumentalviyatpathena viyatpathābhyām viyatpathaiḥ viyatpathebhiḥ
Dativeviyatpathāya viyatpathābhyām viyatpathebhyaḥ
Ablativeviyatpathāt viyatpathābhyām viyatpathebhyaḥ
Genitiveviyatpathasya viyatpathayoḥ viyatpathānām
Locativeviyatpathe viyatpathayoḥ viyatpatheṣu

Compound viyatpatha -

Adverb -viyatpatham -viyatpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria