Declension table of ?viyata

Deva

MasculineSingularDualPlural
Nominativeviyataḥ viyatau viyatāḥ
Vocativeviyata viyatau viyatāḥ
Accusativeviyatam viyatau viyatān
Instrumentalviyatena viyatābhyām viyataiḥ viyatebhiḥ
Dativeviyatāya viyatābhyām viyatebhyaḥ
Ablativeviyatāt viyatābhyām viyatebhyaḥ
Genitiveviyatasya viyatayoḥ viyatānām
Locativeviyate viyatayoḥ viyateṣu

Compound viyata -

Adverb -viyatam -viyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria