Declension table of ?viyantṛ

Deva

NeuterSingularDualPlural
Nominativeviyantṛ viyantṛṇī viyantṝṇi
Vocativeviyantṛ viyantṛṇī viyantṝṇi
Accusativeviyantṛ viyantṛṇī viyantṝṇi
Instrumentalviyantṛṇā viyantṛbhyām viyantṛbhiḥ
Dativeviyantṛṇe viyantṛbhyām viyantṛbhyaḥ
Ablativeviyantṛṇaḥ viyantṛbhyām viyantṛbhyaḥ
Genitiveviyantṛṇaḥ viyantṛṇoḥ viyantṝṇām
Locativeviyantṛṇi viyantṛṇoḥ viyantṛṣu

Compound viyantṛ -

Adverb -viyantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria