Declension table of ?viyanmaṇi

Deva

MasculineSingularDualPlural
Nominativeviyanmaṇiḥ viyanmaṇī viyanmaṇayaḥ
Vocativeviyanmaṇe viyanmaṇī viyanmaṇayaḥ
Accusativeviyanmaṇim viyanmaṇī viyanmaṇīn
Instrumentalviyanmaṇinā viyanmaṇibhyām viyanmaṇibhiḥ
Dativeviyanmaṇaye viyanmaṇibhyām viyanmaṇibhyaḥ
Ablativeviyanmaṇeḥ viyanmaṇibhyām viyanmaṇibhyaḥ
Genitiveviyanmaṇeḥ viyanmaṇyoḥ viyanmaṇīnām
Locativeviyanmaṇau viyanmaṇyoḥ viyanmaṇiṣu

Compound viyanmaṇi -

Adverb -viyanmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria