Declension table of ?viyadvyāpin

Deva

NeuterSingularDualPlural
Nominativeviyadvyāpi viyadvyāpinī viyadvyāpīni
Vocativeviyadvyāpin viyadvyāpi viyadvyāpinī viyadvyāpīni
Accusativeviyadvyāpi viyadvyāpinī viyadvyāpīni
Instrumentalviyadvyāpinā viyadvyāpibhyām viyadvyāpibhiḥ
Dativeviyadvyāpine viyadvyāpibhyām viyadvyāpibhyaḥ
Ablativeviyadvyāpinaḥ viyadvyāpibhyām viyadvyāpibhyaḥ
Genitiveviyadvyāpinaḥ viyadvyāpinoḥ viyadvyāpinām
Locativeviyadvyāpini viyadvyāpinoḥ viyadvyāpiṣu

Compound viyadvyāpi -

Adverb -viyadvyāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria