Declension table of ?viyadgatā

Deva

FeminineSingularDualPlural
Nominativeviyadgatā viyadgate viyadgatāḥ
Vocativeviyadgate viyadgate viyadgatāḥ
Accusativeviyadgatām viyadgate viyadgatāḥ
Instrumentalviyadgatayā viyadgatābhyām viyadgatābhiḥ
Dativeviyadgatāyai viyadgatābhyām viyadgatābhyaḥ
Ablativeviyadgatāyāḥ viyadgatābhyām viyadgatābhyaḥ
Genitiveviyadgatāyāḥ viyadgatayoḥ viyadgatānām
Locativeviyadgatāyām viyadgatayoḥ viyadgatāsu

Adverb -viyadgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria