Declension table of ?viyadgata

Deva

MasculineSingularDualPlural
Nominativeviyadgataḥ viyadgatau viyadgatāḥ
Vocativeviyadgata viyadgatau viyadgatāḥ
Accusativeviyadgatam viyadgatau viyadgatān
Instrumentalviyadgatena viyadgatābhyām viyadgataiḥ viyadgatebhiḥ
Dativeviyadgatāya viyadgatābhyām viyadgatebhyaḥ
Ablativeviyadgatāt viyadgatābhyām viyadgatebhyaḥ
Genitiveviyadgatasya viyadgatayoḥ viyadgatānām
Locativeviyadgate viyadgatayoḥ viyadgateṣu

Compound viyadgata -

Adverb -viyadgatam -viyadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria