Declension table of ?viyātatā

Deva

FeminineSingularDualPlural
Nominativeviyātatā viyātate viyātatāḥ
Vocativeviyātate viyātate viyātatāḥ
Accusativeviyātatām viyātate viyātatāḥ
Instrumentalviyātatayā viyātatābhyām viyātatābhiḥ
Dativeviyātatāyai viyātatābhyām viyātatābhyaḥ
Ablativeviyātatāyāḥ viyātatābhyām viyātatābhyaḥ
Genitiveviyātatāyāḥ viyātatayoḥ viyātatānām
Locativeviyātatāyām viyātatayoḥ viyātatāsu

Adverb -viyātatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria