Declension table of ?viyāta

Deva

NeuterSingularDualPlural
Nominativeviyātam viyāte viyātāni
Vocativeviyāta viyāte viyātāni
Accusativeviyātam viyāte viyātāni
Instrumentalviyātena viyātābhyām viyātaiḥ
Dativeviyātāya viyātābhyām viyātebhyaḥ
Ablativeviyātāt viyātābhyām viyātebhyaḥ
Genitiveviyātasya viyātayoḥ viyātānām
Locativeviyāte viyātayoḥ viyāteṣu

Compound viyāta -

Adverb -viyātam -viyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria