Declension table of ?viyāta

Deva

MasculineSingularDualPlural
Nominativeviyātaḥ viyātau viyātāḥ
Vocativeviyāta viyātau viyātāḥ
Accusativeviyātam viyātau viyātān
Instrumentalviyātena viyātābhyām viyātaiḥ viyātebhiḥ
Dativeviyātāya viyātābhyām viyātebhyaḥ
Ablativeviyātāt viyātābhyām viyātebhyaḥ
Genitiveviyātasya viyātayoḥ viyātānām
Locativeviyāte viyātayoḥ viyāteṣu

Compound viyāta -

Adverb -viyātam -viyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria