Declension table of ?viyāma

Deva

MasculineSingularDualPlural
Nominativeviyāmaḥ viyāmau viyāmāḥ
Vocativeviyāma viyāmau viyāmāḥ
Accusativeviyāmam viyāmau viyāmān
Instrumentalviyāmena viyāmābhyām viyāmaiḥ viyāmebhiḥ
Dativeviyāmāya viyāmābhyām viyāmebhyaḥ
Ablativeviyāmāt viyāmābhyām viyāmebhyaḥ
Genitiveviyāmasya viyāmayoḥ viyāmānām
Locativeviyāme viyāmayoḥ viyāmeṣu

Compound viyāma -

Adverb -viyāmam -viyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria