Declension table of ?vivyathita

Deva

NeuterSingularDualPlural
Nominativevivyathitam vivyathite vivyathitāni
Vocativevivyathita vivyathite vivyathitāni
Accusativevivyathitam vivyathite vivyathitāni
Instrumentalvivyathitena vivyathitābhyām vivyathitaiḥ
Dativevivyathitāya vivyathitābhyām vivyathitebhyaḥ
Ablativevivyathitāt vivyathitābhyām vivyathitebhyaḥ
Genitivevivyathitasya vivyathitayoḥ vivyathitānām
Locativevivyathite vivyathitayoḥ vivyathiteṣu

Compound vivyathita -

Adverb -vivyathitam -vivyathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria