Declension table of ?vivivadha

Deva

NeuterSingularDualPlural
Nominativevivivadham vivivadhe vivivadhāni
Vocativevivivadha vivivadhe vivivadhāni
Accusativevivivadham vivivadhe vivivadhāni
Instrumentalvivivadhena vivivadhābhyām vivivadhaiḥ
Dativevivivadhāya vivivadhābhyām vivivadhebhyaḥ
Ablativevivivadhāt vivivadhābhyām vivivadhebhyaḥ
Genitivevivivadhasya vivivadhayoḥ vivivadhānām
Locativevivivadhe vivivadhayoḥ vivivadheṣu

Compound vivivadha -

Adverb -vivivadham -vivivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria