Declension table of ?vivindhya

Deva

MasculineSingularDualPlural
Nominativevivindhyaḥ vivindhyau vivindhyāḥ
Vocativevivindhya vivindhyau vivindhyāḥ
Accusativevivindhyam vivindhyau vivindhyān
Instrumentalvivindhyena vivindhyābhyām vivindhyaiḥ vivindhyebhiḥ
Dativevivindhyāya vivindhyābhyām vivindhyebhyaḥ
Ablativevivindhyāt vivindhyābhyām vivindhyebhyaḥ
Genitivevivindhyasya vivindhyayoḥ vivindhyānām
Locativevivindhye vivindhyayoḥ vivindhyeṣu

Compound vivindhya -

Adverb -vivindhyam -vivindhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria