Declension table of ?vivikvasā

Deva

FeminineSingularDualPlural
Nominativevivikvasā vivikvase vivikvasāḥ
Vocativevivikvase vivikvase vivikvasāḥ
Accusativevivikvasām vivikvase vivikvasāḥ
Instrumentalvivikvasayā vivikvasābhyām vivikvasābhiḥ
Dativevivikvasāyai vivikvasābhyām vivikvasābhyaḥ
Ablativevivikvasāyāḥ vivikvasābhyām vivikvasābhyaḥ
Genitivevivikvasāyāḥ vivikvasayoḥ vivikvasānām
Locativevivikvasāyām vivikvasayoḥ vivikvasāsu

Adverb -vivikvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria