Declension table of ?vivikvas

Deva

MasculineSingularDualPlural
Nominativevivikvān vivikvāṃsau vivikvāṃsaḥ
Vocativevivikvan vivikvāṃsau vivikvāṃsaḥ
Accusativevivikvāṃsam vivikvāṃsau vivikuṣaḥ
Instrumentalvivikuṣā vivikvadbhyām vivikvadbhiḥ
Dativevivikuṣe vivikvadbhyām vivikvadbhyaḥ
Ablativevivikuṣaḥ vivikvadbhyām vivikvadbhyaḥ
Genitivevivikuṣaḥ vivikuṣoḥ vivikuṣām
Locativevivikuṣi vivikuṣoḥ vivikvatsu

Compound vivikvat -

Adverb -vivikvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria