Declension table of ?viviktīkṛta

Deva

NeuterSingularDualPlural
Nominativeviviktīkṛtam viviktīkṛte viviktīkṛtāni
Vocativeviviktīkṛta viviktīkṛte viviktīkṛtāni
Accusativeviviktīkṛtam viviktīkṛte viviktīkṛtāni
Instrumentalviviktīkṛtena viviktīkṛtābhyām viviktīkṛtaiḥ
Dativeviviktīkṛtāya viviktīkṛtābhyām viviktīkṛtebhyaḥ
Ablativeviviktīkṛtāt viviktīkṛtābhyām viviktīkṛtebhyaḥ
Genitiveviviktīkṛtasya viviktīkṛtayoḥ viviktīkṛtānām
Locativeviviktīkṛte viviktīkṛtayoḥ viviktīkṛteṣu

Compound viviktīkṛta -

Adverb -viviktīkṛtam -viviktīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria