Declension table of ?viviktaśaraṇa

Deva

MasculineSingularDualPlural
Nominativeviviktaśaraṇaḥ viviktaśaraṇau viviktaśaraṇāḥ
Vocativeviviktaśaraṇa viviktaśaraṇau viviktaśaraṇāḥ
Accusativeviviktaśaraṇam viviktaśaraṇau viviktaśaraṇān
Instrumentalviviktaśaraṇena viviktaśaraṇābhyām viviktaśaraṇaiḥ viviktaśaraṇebhiḥ
Dativeviviktaśaraṇāya viviktaśaraṇābhyām viviktaśaraṇebhyaḥ
Ablativeviviktaśaraṇāt viviktaśaraṇābhyām viviktaśaraṇebhyaḥ
Genitiveviviktaśaraṇasya viviktaśaraṇayoḥ viviktaśaraṇānām
Locativeviviktaśaraṇe viviktaśaraṇayoḥ viviktaśaraṇeṣu

Compound viviktaśaraṇa -

Adverb -viviktaśaraṇam -viviktaśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria