Declension table of ?viviktavarṇa

Deva

NeuterSingularDualPlural
Nominativeviviktavarṇam viviktavarṇe viviktavarṇāni
Vocativeviviktavarṇa viviktavarṇe viviktavarṇāni
Accusativeviviktavarṇam viviktavarṇe viviktavarṇāni
Instrumentalviviktavarṇena viviktavarṇābhyām viviktavarṇaiḥ
Dativeviviktavarṇāya viviktavarṇābhyām viviktavarṇebhyaḥ
Ablativeviviktavarṇāt viviktavarṇābhyām viviktavarṇebhyaḥ
Genitiveviviktavarṇasya viviktavarṇayoḥ viviktavarṇānām
Locativeviviktavarṇe viviktavarṇayoḥ viviktavarṇeṣu

Compound viviktavarṇa -

Adverb -viviktavarṇam -viviktavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria