Declension table of ?viviktavarṇa

Deva

MasculineSingularDualPlural
Nominativeviviktavarṇaḥ viviktavarṇau viviktavarṇāḥ
Vocativeviviktavarṇa viviktavarṇau viviktavarṇāḥ
Accusativeviviktavarṇam viviktavarṇau viviktavarṇān
Instrumentalviviktavarṇena viviktavarṇābhyām viviktavarṇaiḥ viviktavarṇebhiḥ
Dativeviviktavarṇāya viviktavarṇābhyām viviktavarṇebhyaḥ
Ablativeviviktavarṇāt viviktavarṇābhyām viviktavarṇebhyaḥ
Genitiveviviktavarṇasya viviktavarṇayoḥ viviktavarṇānām
Locativeviviktavarṇe viviktavarṇayoḥ viviktavarṇeṣu

Compound viviktavarṇa -

Adverb -viviktavarṇam -viviktavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria