Declension table of ?viviktanāman

Deva

MasculineSingularDualPlural
Nominativeviviktanāmā viviktanāmānau viviktanāmānaḥ
Vocativeviviktanāman viviktanāmānau viviktanāmānaḥ
Accusativeviviktanāmānam viviktanāmānau viviktanāmnaḥ
Instrumentalviviktanāmnā viviktanāmabhyām viviktanāmabhiḥ
Dativeviviktanāmne viviktanāmabhyām viviktanāmabhyaḥ
Ablativeviviktanāmnaḥ viviktanāmabhyām viviktanāmabhyaḥ
Genitiveviviktanāmnaḥ viviktanāmnoḥ viviktanāmnām
Locativeviviktanāmni viviktanāmani viviktanāmnoḥ viviktanāmasu

Compound viviktanāma -

Adverb -viviktanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria