Declension table of ?viviktacarita

Deva

MasculineSingularDualPlural
Nominativeviviktacaritaḥ viviktacaritau viviktacaritāḥ
Vocativeviviktacarita viviktacaritau viviktacaritāḥ
Accusativeviviktacaritam viviktacaritau viviktacaritān
Instrumentalviviktacaritena viviktacaritābhyām viviktacaritaiḥ viviktacaritebhiḥ
Dativeviviktacaritāya viviktacaritābhyām viviktacaritebhyaḥ
Ablativeviviktacaritāt viviktacaritābhyām viviktacaritebhyaḥ
Genitiveviviktacaritasya viviktacaritayoḥ viviktacaritānām
Locativeviviktacarite viviktacaritayoḥ viviktacariteṣu

Compound viviktacarita -

Adverb -viviktacaritam -viviktacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria