Declension table of ?viviktabhāva

Deva

MasculineSingularDualPlural
Nominativeviviktabhāvaḥ viviktabhāvau viviktabhāvāḥ
Vocativeviviktabhāva viviktabhāvau viviktabhāvāḥ
Accusativeviviktabhāvam viviktabhāvau viviktabhāvān
Instrumentalviviktabhāvena viviktabhāvābhyām viviktabhāvaiḥ viviktabhāvebhiḥ
Dativeviviktabhāvāya viviktabhāvābhyām viviktabhāvebhyaḥ
Ablativeviviktabhāvāt viviktabhāvābhyām viviktabhāvebhyaḥ
Genitiveviviktabhāvasya viviktabhāvayoḥ viviktabhāvānām
Locativeviviktabhāve viviktabhāvayoḥ viviktabhāveṣu

Compound viviktabhāva -

Adverb -viviktabhāvam -viviktabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria