Declension table of ?viviktāsanā

Deva

FeminineSingularDualPlural
Nominativeviviktāsanā viviktāsane viviktāsanāḥ
Vocativeviviktāsane viviktāsane viviktāsanāḥ
Accusativeviviktāsanām viviktāsane viviktāsanāḥ
Instrumentalviviktāsanayā viviktāsanābhyām viviktāsanābhiḥ
Dativeviviktāsanāyai viviktāsanābhyām viviktāsanābhyaḥ
Ablativeviviktāsanāyāḥ viviktāsanābhyām viviktāsanābhyaḥ
Genitiveviviktāsanāyāḥ viviktāsanayoḥ viviktāsanānām
Locativeviviktāsanāyām viviktāsanayoḥ viviktāsanāsu

Adverb -viviktāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria