Declension table of ?viviktāsana

Deva

MasculineSingularDualPlural
Nominativeviviktāsanaḥ viviktāsanau viviktāsanāḥ
Vocativeviviktāsana viviktāsanau viviktāsanāḥ
Accusativeviviktāsanam viviktāsanau viviktāsanān
Instrumentalviviktāsanena viviktāsanābhyām viviktāsanaiḥ viviktāsanebhiḥ
Dativeviviktāsanāya viviktāsanābhyām viviktāsanebhyaḥ
Ablativeviviktāsanāt viviktāsanābhyām viviktāsanebhyaḥ
Genitiveviviktāsanasya viviktāsanayoḥ viviktāsanānām
Locativeviviktāsane viviktāsanayoḥ viviktāsaneṣu

Compound viviktāsana -

Adverb -viviktāsanam -viviktāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria