Declension table of ?vivikṣu_ā

Deva

FeminineSingularDualPlural
Nominativevivikṣu_ā vivikṣu_e vivikṣu_āḥ
Vocativevivikṣu_e vivikṣu_e vivikṣu_āḥ
Accusativevivikṣu_ām vivikṣu_e vivikṣu_āḥ
Instrumentalvivikṣu_ayā vivikṣu_ābhyām vivikṣu_ābhiḥ
Dativevivikṣu_āyai vivikṣu_ābhyām vivikṣu_ābhyaḥ
Ablativevivikṣu_āyāḥ vivikṣu_ābhyām vivikṣu_ābhyaḥ
Genitivevivikṣu_āyāḥ vivikṣu_ayoḥ vivikṣu_ānām
Locativevivikṣu_āyām vivikṣu_ayoḥ vivikṣu_āsu

Adverb -vivikṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria