Declension table of ?vivignā

Deva

FeminineSingularDualPlural
Nominativevivignā vivigne vivignāḥ
Vocativevivigne vivigne vivignāḥ
Accusativevivignām vivigne vivignāḥ
Instrumentalvivignayā vivignābhyām vivignābhiḥ
Dativevivignāyai vivignābhyām vivignābhyaḥ
Ablativevivignāyāḥ vivignābhyām vivignābhyaḥ
Genitivevivignāyāḥ vivignayoḥ vivignānām
Locativevivignāyām vivignayoḥ vivignāsu

Adverb -vivignam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria