Declension table of ?vivigna

Deva

MasculineSingularDualPlural
Nominativevivignaḥ vivignau vivignāḥ
Vocativevivigna vivignau vivignāḥ
Accusativevivignam vivignau vivignān
Instrumentalvivignena vivignābhyām vivignaiḥ vivignebhiḥ
Dativevivignāya vivignābhyām vivignebhyaḥ
Ablativevivignāt vivignābhyām vivignebhyaḥ
Genitivevivignasya vivignayoḥ vivignānām
Locativevivigne vivignayoḥ vivigneṣu

Compound vivigna -

Adverb -vivignam -vivignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria