Declension table of ?vividiṣu

Deva

NeuterSingularDualPlural
Nominativevividiṣu vividiṣuṇī vividiṣūṇi
Vocativevividiṣu vividiṣuṇī vividiṣūṇi
Accusativevividiṣu vividiṣuṇī vividiṣūṇi
Instrumentalvividiṣuṇā vividiṣubhyām vividiṣubhiḥ
Dativevividiṣuṇe vividiṣubhyām vividiṣubhyaḥ
Ablativevividiṣuṇaḥ vividiṣubhyām vividiṣubhyaḥ
Genitivevividiṣuṇaḥ vividiṣuṇoḥ vividiṣūṇām
Locativevividiṣuṇi vividiṣuṇoḥ vividiṣuṣu

Compound vividiṣu -

Adverb -vividiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria