Declension table of ?vividhopeta

Deva

NeuterSingularDualPlural
Nominativevividhopetam vividhopete vividhopetāni
Vocativevividhopeta vividhopete vividhopetāni
Accusativevividhopetam vividhopete vividhopetāni
Instrumentalvividhopetena vividhopetābhyām vividhopetaiḥ
Dativevividhopetāya vividhopetābhyām vividhopetebhyaḥ
Ablativevividhopetāt vividhopetābhyām vividhopetebhyaḥ
Genitivevividhopetasya vividhopetayoḥ vividhopetānām
Locativevividhopete vividhopetayoḥ vividhopeteṣu

Compound vividhopeta -

Adverb -vividhopetam -vividhopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria