Declension table of ?vividhopeta

Deva

MasculineSingularDualPlural
Nominativevividhopetaḥ vividhopetau vividhopetāḥ
Vocativevividhopeta vividhopetau vividhopetāḥ
Accusativevividhopetam vividhopetau vividhopetān
Instrumentalvividhopetena vividhopetābhyām vividhopetaiḥ vividhopetebhiḥ
Dativevividhopetāya vividhopetābhyām vividhopetebhyaḥ
Ablativevividhopetāt vividhopetābhyām vividhopetebhyaḥ
Genitivevividhopetasya vividhopetayoḥ vividhopetānām
Locativevividhopete vividhopetayoḥ vividhopeteṣu

Compound vividhopeta -

Adverb -vividhopetam -vividhopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria