Declension table of ?vividhopalabhūṣitā

Deva

FeminineSingularDualPlural
Nominativevividhopalabhūṣitā vividhopalabhūṣite vividhopalabhūṣitāḥ
Vocativevividhopalabhūṣite vividhopalabhūṣite vividhopalabhūṣitāḥ
Accusativevividhopalabhūṣitām vividhopalabhūṣite vividhopalabhūṣitāḥ
Instrumentalvividhopalabhūṣitayā vividhopalabhūṣitābhyām vividhopalabhūṣitābhiḥ
Dativevividhopalabhūṣitāyai vividhopalabhūṣitābhyām vividhopalabhūṣitābhyaḥ
Ablativevividhopalabhūṣitāyāḥ vividhopalabhūṣitābhyām vividhopalabhūṣitābhyaḥ
Genitivevividhopalabhūṣitāyāḥ vividhopalabhūṣitayoḥ vividhopalabhūṣitānām
Locativevividhopalabhūṣitāyām vividhopalabhūṣitayoḥ vividhopalabhūṣitāsu

Adverb -vividhopalabhūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria