Declension table of ?vividhopalabhūṣita

Deva

MasculineSingularDualPlural
Nominativevividhopalabhūṣitaḥ vividhopalabhūṣitau vividhopalabhūṣitāḥ
Vocativevividhopalabhūṣita vividhopalabhūṣitau vividhopalabhūṣitāḥ
Accusativevividhopalabhūṣitam vividhopalabhūṣitau vividhopalabhūṣitān
Instrumentalvividhopalabhūṣitena vividhopalabhūṣitābhyām vividhopalabhūṣitaiḥ vividhopalabhūṣitebhiḥ
Dativevividhopalabhūṣitāya vividhopalabhūṣitābhyām vividhopalabhūṣitebhyaḥ
Ablativevividhopalabhūṣitāt vividhopalabhūṣitābhyām vividhopalabhūṣitebhyaḥ
Genitivevividhopalabhūṣitasya vividhopalabhūṣitayoḥ vividhopalabhūṣitānām
Locativevividhopalabhūṣite vividhopalabhūṣitayoḥ vividhopalabhūṣiteṣu

Compound vividhopalabhūṣita -

Adverb -vividhopalabhūṣitam -vividhopalabhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria