Declension table of ?vividhaśāstragoṣṭhī

Deva

FeminineSingularDualPlural
Nominativevividhaśāstragoṣṭhī vividhaśāstragoṣṭhyau vividhaśāstragoṣṭhyaḥ
Vocativevividhaśāstragoṣṭhi vividhaśāstragoṣṭhyau vividhaśāstragoṣṭhyaḥ
Accusativevividhaśāstragoṣṭhīm vividhaśāstragoṣṭhyau vividhaśāstragoṣṭhīḥ
Instrumentalvividhaśāstragoṣṭhyā vividhaśāstragoṣṭhībhyām vividhaśāstragoṣṭhībhiḥ
Dativevividhaśāstragoṣṭhyai vividhaśāstragoṣṭhībhyām vividhaśāstragoṣṭhībhyaḥ
Ablativevividhaśāstragoṣṭhyāḥ vividhaśāstragoṣṭhībhyām vividhaśāstragoṣṭhībhyaḥ
Genitivevividhaśāstragoṣṭhyāḥ vividhaśāstragoṣṭhyoḥ vividhaśāstragoṣṭhīnām
Locativevividhaśāstragoṣṭhyām vividhaśāstragoṣṭhyoḥ vividhaśāstragoṣṭhīṣu

Compound vividhaśāstragoṣṭhi - vividhaśāstragoṣṭhī -

Adverb -vividhaśāstragoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria