Declension table of ?vividhātman

Deva

MasculineSingularDualPlural
Nominativevividhātmā vividhātmānau vividhātmānaḥ
Vocativevividhātman vividhātmānau vividhātmānaḥ
Accusativevividhātmānam vividhātmānau vividhātmanaḥ
Instrumentalvividhātmanā vividhātmabhyām vividhātmabhiḥ
Dativevividhātmane vividhātmabhyām vividhātmabhyaḥ
Ablativevividhātmanaḥ vividhātmabhyām vividhātmabhyaḥ
Genitivevividhātmanaḥ vividhātmanoḥ vividhātmanām
Locativevividhātmani vividhātmanoḥ vividhātmasu

Compound vividhātma -

Adverb -vividhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria