Declension table of ?vividhāgamā

Deva

FeminineSingularDualPlural
Nominativevividhāgamā vividhāgame vividhāgamāḥ
Vocativevividhāgame vividhāgame vividhāgamāḥ
Accusativevividhāgamām vividhāgame vividhāgamāḥ
Instrumentalvividhāgamayā vividhāgamābhyām vividhāgamābhiḥ
Dativevividhāgamāyai vividhāgamābhyām vividhāgamābhyaḥ
Ablativevividhāgamāyāḥ vividhāgamābhyām vividhāgamābhyaḥ
Genitivevividhāgamāyāḥ vividhāgamayoḥ vividhāgamānām
Locativevividhāgamāyām vividhāgamayoḥ vividhāgamāsu

Adverb -vividhāgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria