Declension table of ?vividhāgama

Deva

MasculineSingularDualPlural
Nominativevividhāgamaḥ vividhāgamau vividhāgamāḥ
Vocativevividhāgama vividhāgamau vividhāgamāḥ
Accusativevividhāgamam vividhāgamau vividhāgamān
Instrumentalvividhāgamena vividhāgamābhyām vividhāgamaiḥ vividhāgamebhiḥ
Dativevividhāgamāya vividhāgamābhyām vividhāgamebhyaḥ
Ablativevividhāgamāt vividhāgamābhyām vividhāgamebhyaḥ
Genitivevividhāgamasya vividhāgamayoḥ vividhāgamānām
Locativevividhāgame vividhāgamayoḥ vividhāgameṣu

Compound vividhāgama -

Adverb -vividhāgamam -vividhāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria