Declension table of vividha

Deva

MasculineSingularDualPlural
Nominativevividhaḥ vividhau vividhāḥ
Vocativevividha vividhau vividhāḥ
Accusativevividham vividhau vividhān
Instrumentalvividhena vividhābhyām vividhaiḥ vividhebhiḥ
Dativevividhāya vividhābhyām vividhebhyaḥ
Ablativevividhāt vividhābhyām vividhebhyaḥ
Genitivevividhasya vividhayoḥ vividhānām
Locativevividhe vividhayoḥ vividheṣu

Compound vividha -

Adverb -vividham -vividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria