Declension table of ?vivibhaktikatva

Deva

NeuterSingularDualPlural
Nominativevivibhaktikatvam vivibhaktikatve vivibhaktikatvāni
Vocativevivibhaktikatva vivibhaktikatve vivibhaktikatvāni
Accusativevivibhaktikatvam vivibhaktikatve vivibhaktikatvāni
Instrumentalvivibhaktikatvena vivibhaktikatvābhyām vivibhaktikatvaiḥ
Dativevivibhaktikatvāya vivibhaktikatvābhyām vivibhaktikatvebhyaḥ
Ablativevivibhaktikatvāt vivibhaktikatvābhyām vivibhaktikatvebhyaḥ
Genitivevivibhaktikatvasya vivibhaktikatvayoḥ vivibhaktikatvānām
Locativevivibhaktikatve vivibhaktikatvayoḥ vivibhaktikatveṣu

Compound vivibhaktikatva -

Adverb -vivibhaktikatvam -vivibhaktikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria