Declension table of ?vivibhaktikā

Deva

FeminineSingularDualPlural
Nominativevivibhaktikā vivibhaktike vivibhaktikāḥ
Vocativevivibhaktike vivibhaktike vivibhaktikāḥ
Accusativevivibhaktikām vivibhaktike vivibhaktikāḥ
Instrumentalvivibhaktikayā vivibhaktikābhyām vivibhaktikābhiḥ
Dativevivibhaktikāyai vivibhaktikābhyām vivibhaktikābhyaḥ
Ablativevivibhaktikāyāḥ vivibhaktikābhyām vivibhaktikābhyaḥ
Genitivevivibhaktikāyāḥ vivibhaktikayoḥ vivibhaktikānām
Locativevivibhaktikāyām vivibhaktikayoḥ vivibhaktikāsu

Adverb -vivibhaktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria