Declension table of ?viviṃśa

Deva

MasculineSingularDualPlural
Nominativeviviṃśaḥ viviṃśau viviṃśāḥ
Vocativeviviṃśa viviṃśau viviṃśāḥ
Accusativeviviṃśam viviṃśau viviṃśān
Instrumentalviviṃśena viviṃśābhyām viviṃśaiḥ viviṃśebhiḥ
Dativeviviṃśāya viviṃśābhyām viviṃśebhyaḥ
Ablativeviviṃśāt viviṃśābhyām viviṃśebhyaḥ
Genitiveviviṃśasya viviṃśayoḥ viviṃśānām
Locativeviviṃśe viviṃśayoḥ viviṃśeṣu

Compound viviṃśa -

Adverb -viviṃśam -viviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria